Sign In

Loading...

श्री गणपति अथर्वशीर्ष (Ganpati Atharvashirsha)

श्री गणपति अथर्वशीर्ष (Ganapati Atharvashirsha) with Meaning & Benefits


॥ श्री गणपति अथर्वशीर्ष ॥

॥ शान्ति पाठ ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा।
भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाग्ंसस्तनूभिः।
व्यशेम देवहितं यदायुः॥

ॐ नमस्ते गणपतये।
त्वमेव प्रत्यक्षं तत्वमसि।
त्वमेव केवलं कर्ताऽसि।
त्वमेव केवलं धर्ताऽसि।
त्वमेव केवलं हर्ताऽसि।
त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षादात्माऽसि नित्यम्॥

ऋतं वच्मि। सत्यं वच्मि॥

अव त्वं माम्। अव वक्तारम्।
अव श्रोतारम्। अव दातारम्। अव धातारम्।
अवानूचानमव शिष्यम्॥
अव पश्चात्तात्। अव पुरस्तात्।
अवोत्तरात्तात्। अव दक्षिणात्तात्।
अव चोर्ध्वात्तात्। अवाधरतात्।
सर्वतो मां पाहि पाहि समन्तात्॥

त्वं वाङ्मयस्त्वं चिन्मयः।
त्वमानन्दमयस्त्वं ब्रह्ममयः।
त्वं सच्चिदानन्दाऽद्वितीयोऽसि।
त्वं प्रत्यक्षं ब्रह्मासि।
त्वं ज्ञानमयो विज्ञानमयोऽसि॥

सर्वं जगदिदं त्वत्तो जायते।
सर्वं जगदिदं त्वत्तस्तिष्ठति।
सर्वं जगदिदं त्वयि लयमेष्यति।
सर्वं जगदिदं त्वयि प्रत्येति।
त्वं भूमिरापोनलोऽनिलो नभः।
त्वं चत्वारि वाङ्मयस्य पादानि॥

त्वं गुणत्रयातीतः।
त्वं अवस्थात्रयातीतः।
त्वं देहत्रयातीतः।
त्वं कालत्रयातीतः।
त्वं मूलाधारस्थितोऽसि नित्यम्।
त्वं शक्तित्रयात्मकः।
त्वां योगिनो ध्यायन्ति नित्यम्।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवःस्वरोम्॥

गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम्।
अनुस्वारः परतरः।
अर्धेन्दुलसितम्।
तारेण ऋद्धम्।
एतत्तव मनुस्वरूपम्।
गकारः पूर्वरूपम्।
अकारो मध्यमरूपम्।
अनुस्वारश्चान्त्यरूपम्।
बिन्दुरुत्तररूपम्।
नादः संधानम्।
संहितासन्धिः।
सैषा गणेशविद्या।
गणक ऋषिः।
निचृद्गायत्री छन्दः।
गणपतिर्देवता।
ॐ गं गणपतये नमः॥

एकदन्ताय विद्महे।
वक्रतुण्डाय धीमहि।
तन्नो दन्तिः प्रचोदयात्॥

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्॥
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः॥

नमो व्रातपतये नमो गणपतये।
नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय।
विघ्ननाशिने शिवसुताय वरदमूर्तये नमः॥

एतदथर्वशीर्ष योऽधीते।
स ब्रह्मभूयाय कल्पते।
स सर्व विघ्नैर्नबाध्यते।
स सर्वत: सुखमेधते।
स पञ्चमहापापात्प्रमुच्यते।।

सायमधीयानो दिवसकृतं पापं नाशयति।
प्रातरधीयानो रात्रिकृतं पापं नाशयति।
सायंप्रात: प्रयुंजानोऽपापो भवति।
सर्वत्राधीयानोऽपविघ्नो भवति।
धर्मार्थकाममोक्षं च विंदति।।

इदमथर्वशीर्षमशिष्याय न देयम्।
यो यदि मोहाद्‍दास्यति स पापीयान् भवति।
सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ।।

अनेन गणपतिमभिषिंचति
स वाग्मी भवति
चतुर्थ्यामनश्र्नन जपति
स विद्यावान भवति।
इत्यथर्वणवाक्यं।
ब्रह्माद्यावरणं विद्यात्
न बिभेति कदाचनेति।।

यो दूर्वांकुरैंर्यजति
स वैश्रवणोपमो भवति।
यो लाजैर्यजति स यशोवान भवति
स मेधावान भवति।
यो मोदकसहस्रेण यजति
स वाञ्छित फलमवाप्रोति।
य: साज्यसमिद्भिर्यजति
स सर्वं लभते स सर्वं लभते।।

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वी भवति।
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ
वा जप्त्वा सिद्धमंत्रों भवति।
महाविघ्नात्प्रमुच्यते।
महादोषात्प्रमुच्यते।
महापापात् प्रमुच्यते।
स सर्वविद्भवति से सर्वविद्भवति।
य एवं वेद इत्युपनिषद्‍।।

|| अथर्ववेदीय गणपतिउपनिषद समाप्त ||


श्री गणपति अथर्वशीर्ष के लाभ (Benefits of Shri Ganapati Atharvashirsha)

🔹 सभी कार्यों में सफलता (Success in All Endeavors) – श्री गणपति विघ्नहर्ता हैं, उनका यह पाठ सभी बाधाओं को दूर करता है।
🔹 बुद्धि और ज्ञान में वृद्धि (Enhances Intelligence & Wisdom) – विद्यार्थियों के लिए अत्यंत लाभकारी है।
🔹 नकारात्मक ऊर्जा का नाश (Removes Negativity) – दुर्भाग्य और नकारात्मकता को समाप्त करता है।
🔹 आध्यात्मिक उन्नति (Spiritual Growth) – ध्यान और साधना में सहायता करता है।
🔹 स्वास्थ्य और समृद्धि (Health & Prosperity) – मानसिक शांति और आर्थिक उन्नति प्रदान करता है।

📿 शुभ समय: प्रातः और संध्याकाल, विशेष रूप से चतुर्थी और बुधवार को।
📅 जप संख्या: 21, 51 या 108 बार पाठ करने से विशेष लाभ।


🙏 गणपति बप्पा मोरया! 🙏

Benefits of Chanting Shri Ganapati Atharvashirsha

  1. Obstacle Removal (विघ्न विनाशक):
    • Chanting this scripture invokes Lord Ganesha’s blessings to remove obstacles in life, career, and personal growth.
  2. Success & Prosperity (सफलता और समृद्धि):
    • Regular recitation attracts prosperity, good fortune, and overall success in business and work.
  3. Wisdom & Intelligence (बुद्धि और ज्ञान वृद्धि):
    • Students and professionals benefit from enhanced memory, intellect, and clarity of thought.
  4. Spiritual Growth (आध्यात्मिक उन्नति):
    • Helps devotees attain spiritual enlightenment and deeper devotion to Lord Ganesha.
  5. Health & Well-being (स्वास्थ्य लाभ):
    • It is believed that chanting this scripture can relieve stress, anxiety, and mental disturbances.
  6. Divine Protection (दैवीय रक्षा):
    • Creates a protective shield around the devotee, guarding against negative energies and misfortunes.
  7. Fulfillment of Desires (इच्छा पूर्ति):
    • Many devotees chant this regularly to achieve their aspirations and goals.

Best Time to Chant

  • Early morning or before starting any new venture.
  • Chanting on Wednesdays, Chaturthi (4th lunar day), or during Ganesh Chaturthi is especially auspicious.

By reciting Shri Ganapati Atharvashirsha with devotion, one attains divine blessings, success, and inner peace. 🙏 श्री गणेशाय नमः 🙏